A 382-16 Naiṣadhacarita

Manuscript culture infobox

Filmed in: A 382/16
Title: Naiṣadhacarita
Dimensions: 24.7 x 10.5 cm x 58 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3375
Remarks:

Reel No. A 382/16

Inventory No. 45207

Title Naiṣadhakāvya

Remarks This text holds up to 4th Sarga.

Author Śrīharṣa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.7 x 10.2 cm

Binding Hole

Folios 58; fols 35–36, 52v–55r are missing.

Lines per Folio 7

Foliation figures in the upper left-hand margin on the verso under the abbreviation nai. pra. and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/3375

Manuscript Features

Fols.27–28r are out of focus.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||    || śrīsarasvatyai namaḥ ||    ||

nipīya yasya kṣitirakṣiṇaḥ kathā(2)s
tathādriyṃte na budhāḥ sudhām api ||
nalaḥ sitachatritakīrtimaṃḍalaḥ
se (!) rāśir āsīn mamaha(3)sāṃ mahojvalaḥ (!) || 1 ||

rasaiḥ kathā yasya sudhāvadhīriṇī
nalaḥ sa bhūjānir abhūd guṇād bhutaḥ ||
(4) suvarṇadaṃḍaikasitātapatrita-
jvalat pratāpāvalikīrtimaṃḍalaḥ || 2 ||

pavitram atrātanute (5)jagad yuge
smṛtā rasakṣālanayeva yatkathā ||
kathaṃ na sā madgiram āvilām api
svasevi(6)nīm eva pavitrayiṣyati || 3 || (fol. 1v1–6)

End

evaṃ yad vadattā (!) nṛpeṇa tanayā nāpṛchi lajjāspadaṃ
yan mo(5)haḥ smarabhūrakalpi vapuṣaḥ pāṃḍutvatāpādibhiḥ ||
yac cāśīḥ kapaṭād avādidadṛśī (6)syāt tatra yā saṃtvanā
tan matvālinano manobdhim atanod ānaṃdamaṃdākṣayoḥ || 23 || (7) ||    || (fol. 58v4–7)

Colophon

śrīharṣam ity arddhaṃ pūrvavat

turyaḥ sthairyavicāraṇaprakaraṇabhrātar yayaṃ tanma(8)hā-
kāvyetra vyagalan nalasya carite sargo nisargojvalaḥ (!) || 24 || ❁ || ❁ || (9) ❁ ❁ ❁ ❁ ❁ (fol. 58v7–9)

Microfilm Details

Reel No. A 382/16

Date of Filming 09-07-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 8v–9r, 18v–19r, 30v–31r and 55v–56r.

Catalogued by NK/RK

Date 03-10-2005