A 382-16 Naiṣadhacarita
Manuscript culture infobox
Filmed in: A 382/16
Title: Naiṣadhacarita
Dimensions: 24.7 x 10.5 cm x 58 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3375
Remarks:
Reel No. A 382/16
Inventory No. 45207
Title Naiṣadhakāvya
Remarks This text holds up to 4th Sarga.
Author Śrīharṣa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.7 x 10.2 cm
Binding Hole
Folios 58; fols 35–36, 52v–55r are missing.
Lines per Folio 7
Foliation figures in the upper left-hand margin on the verso under the abbreviation nai. pra. and lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/3375
Manuscript Features
Fols.27–28r are out of focus.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || || śrīsarasvatyai namaḥ || ||
nipīya yasya kṣitirakṣiṇaḥ kathā(2)s
tathādriyṃte na budhāḥ sudhām api ||
nalaḥ sitachatritakīrtimaṃḍalaḥ
se (!) rāśir āsīn mamaha(3)sāṃ mahojvalaḥ (!) || 1 ||
rasaiḥ kathā yasya sudhāvadhīriṇī
nalaḥ sa bhūjānir abhūd guṇād bhutaḥ ||
(4) suvarṇadaṃḍaikasitātapatrita-
jvalat pratāpāvalikīrtimaṃḍalaḥ || 2 ||
pavitram atrātanute (5)jagad yuge
smṛtā rasakṣālanayeva yatkathā ||
kathaṃ na sā madgiram āvilām api
svasevi(6)nīm eva pavitrayiṣyati || 3 || (fol. 1v1–6)
End
evaṃ yad vadattā (!) nṛpeṇa tanayā nāpṛchi lajjāspadaṃ
yan mo(5)haḥ smarabhūrakalpi vapuṣaḥ pāṃḍutvatāpādibhiḥ ||
yac cāśīḥ kapaṭād avādidadṛśī (6)syāt tatra yā saṃtvanā
tan matvālinano manobdhim atanod ānaṃdamaṃdākṣayoḥ || 23 || (7) || || (fol. 58v4–7)
Colophon
śrīharṣam ity arddhaṃ pūrvavat
turyaḥ sthairyavicāraṇaprakaraṇabhrātar yayaṃ tanma(8)hā-
kāvyetra vyagalan nalasya carite sargo nisargojvalaḥ (!) || 24 || ❁ || ❁ || (9) ❁ ❁ ❁ ❁ ❁ (fol. 58v7–9)
Microfilm Details
Reel No. A 382/16
Date of Filming 09-07-1972
Exposures 61
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 8v–9r, 18v–19r, 30v–31r and 55v–56r.
Catalogued by NK/RK
Date 03-10-2005